अभि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिटीक्यते
अभिटीक्येते
अभिटीक्यन्ते
मध्यम
अभिटीक्यसे
अभिटीक्येथे
अभिटीक्यध्वे
उत्तम
अभिटीक्ये
अभिटीक्यावहे
अभिटीक्यामहे