अभि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिटीकताम्
अभिटीकेताम्
अभिटीकन्ताम्
मध्यम
अभिटीकस्व
अभिटीकेथाम्
अभिटीकध्वम्
उत्तम
अभिटीकै
अभिटीकावहै
अभिटीकामहै