अभि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिटीकिष्यते
अभिटीकिष्येते
अभिटीकिष्यन्ते
मध्यम
अभिटीकिष्यसे
अभिटीकिष्येथे
अभिटीकिष्यध्वे
उत्तम
अभिटीकिष्ये
अभिटीकिष्यावहे
अभिटीकिष्यामहे