अभि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिटीकिषीष्ट
अभिटीकिषीयास्ताम्
अभिटीकिषीरन्
मध्यम
अभिटीकिषीष्ठाः
अभिटीकिषीयास्थाम्
अभिटीकिषीध्वम्
उत्तम
अभिटीकिषीय
अभिटीकिषीवहि
अभिटीकिषीमहि