अभि + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिटेकिता
अभिटेकितारौ
अभिटेकितारः
मध्यम
अभिटेकितासे
अभिटेकितासाथे
अभिटेकिताध्वे
उत्तम
अभिटेकिताहे
अभिटेकितास्वहे
अभिटेकितास्महे