अभि + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिटेकेत
अभिटेकेयाताम्
अभिटेकेरन्
मध्यम
अभिटेकेथाः
अभिटेकेयाथाम्
अभिटेकेध्वम्
उत्तम
अभिटेकेय
अभिटेकेवहि
अभिटेकेमहि