अभि + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिटेकिष्यते
अभिटेकिष्येते
अभिटेकिष्यन्ते
मध्यम
अभिटेकिष्यसे
अभिटेकिष्येथे
अभिटेकिष्यध्वे
उत्तम
अभिटेकिष्ये
अभिटेकिष्यावहे
अभिटेकिष्यामहे