अभि + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिटेकिषीष्ट
अभिटेकिषीयास्ताम्
अभिटेकिषीरन्
मध्यम
अभिटेकिषीष्ठाः
अभिटेकिषीयास्थाम्
अभिटेकिषीध्वम्
उत्तम
अभिटेकिषीय
अभिटेकिषीवहि
अभिटेकिषीमहि