अभि + खाद् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

खादृँ भक्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिखाद्येत
अभिखाद्येयाताम्
अभिखाद्येरन्
मध्यम
अभिखाद्येथाः
अभिखाद्येयाथाम्
अभिखाद्येध्वम्
उत्तम
अभिखाद्येय
अभिखाद्येवहि
अभिखाद्येमहि