अभि + खाद् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

खादृँ भक्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिखाद्यात् / अभिखाद्याद्
अभिखाद्यास्ताम्
अभिखाद्यासुः
मध्यम
अभिखाद्याः
अभिखाद्यास्तम्
अभिखाद्यास्त
उत्तम
अभिखाद्यासम्
अभिखाद्यास्व
अभिखाद्यास्म