अभि + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दिता
अभिक्लिन्दितारौ
अभिक्लिन्दितारः
मध्यम
अभिक्लिन्दितासे
अभिक्लिन्दितासाथे
अभिक्लिन्दिताध्वे
उत्तम
अभिक्लिन्दिताहे
अभिक्लिन्दितास्वहे
अभिक्लिन्दितास्महे