अभि + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दते
अभिक्लिन्देते
अभिक्लिन्दन्ते
मध्यम
अभिक्लिन्दसे
अभिक्लिन्देथे
अभिक्लिन्दध्वे
उत्तम
अभिक्लिन्दे
अभिक्लिन्दावहे
अभिक्लिन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिचिक्लिन्दे
अभिचिक्लिन्दाते
अभिचिक्लिन्दिरे
मध्यम
अभिचिक्लिन्दिषे
अभिचिक्लिन्दाथे
अभिचिक्लिन्दिध्वे
उत्तम
अभिचिक्लिन्दे
अभिचिक्लिन्दिवहे
अभिचिक्लिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दिता
अभिक्लिन्दितारौ
अभिक्लिन्दितारः
मध्यम
अभिक्लिन्दितासे
अभिक्लिन्दितासाथे
अभिक्लिन्दिताध्वे
उत्तम
अभिक्लिन्दिताहे
अभिक्लिन्दितास्वहे
अभिक्लिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दिष्यते
अभिक्लिन्दिष्येते
अभिक्लिन्दिष्यन्ते
मध्यम
अभिक्लिन्दिष्यसे
अभिक्लिन्दिष्येथे
अभिक्लिन्दिष्यध्वे
उत्तम
अभिक्लिन्दिष्ये
अभिक्लिन्दिष्यावहे
अभिक्लिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दताम्
अभिक्लिन्देताम्
अभिक्लिन्दन्ताम्
मध्यम
अभिक्लिन्दस्व
अभिक्लिन्देथाम्
अभिक्लिन्दध्वम्
उत्तम
अभिक्लिन्दै
अभिक्लिन्दावहै
अभिक्लिन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यक्लिन्दत
अभ्यक्लिन्देताम्
अभ्यक्लिन्दन्त
मध्यम
अभ्यक्लिन्दथाः
अभ्यक्लिन्देथाम्
अभ्यक्लिन्दध्वम्
उत्तम
अभ्यक्लिन्दे
अभ्यक्लिन्दावहि
अभ्यक्लिन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्देत
अभिक्लिन्देयाताम्
अभिक्लिन्देरन्
मध्यम
अभिक्लिन्देथाः
अभिक्लिन्देयाथाम्
अभिक्लिन्देध्वम्
उत्तम
अभिक्लिन्देय
अभिक्लिन्देवहि
अभिक्लिन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दिषीष्ट
अभिक्लिन्दिषीयास्ताम्
अभिक्लिन्दिषीरन्
मध्यम
अभिक्लिन्दिषीष्ठाः
अभिक्लिन्दिषीयास्थाम्
अभिक्लिन्दिषीध्वम्
उत्तम
अभिक्लिन्दिषीय
अभिक्लिन्दिषीवहि
अभिक्लिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यक्लिन्दिष्ट
अभ्यक्लिन्दिषाताम्
अभ्यक्लिन्दिषत
मध्यम
अभ्यक्लिन्दिष्ठाः
अभ्यक्लिन्दिषाथाम्
अभ्यक्लिन्दिढ्वम्
उत्तम
अभ्यक्लिन्दिषि
अभ्यक्लिन्दिष्वहि
अभ्यक्लिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यक्लिन्दिष्यत
अभ्यक्लिन्दिष्येताम्
अभ्यक्लिन्दिष्यन्त
मध्यम
अभ्यक्लिन्दिष्यथाः
अभ्यक्लिन्दिष्येथाम्
अभ्यक्लिन्दिष्यध्वम्
उत्तम
अभ्यक्लिन्दिष्ये
अभ्यक्लिन्दिष्यावहि
अभ्यक्लिन्दिष्यामहि