अभि + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिक्लिन्देत
अभिक्लिन्देयाताम्
अभिक्लिन्देरन्
मध्यम
अभिक्लिन्देथाः
अभिक्लिन्देयाथाम्
अभिक्लिन्देध्वम्
उत्तम
अभिक्लिन्देय
अभिक्लिन्देवहि
अभिक्लिन्देमहि