अभि + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिक्लन्दिता
अभिक्लन्दितारौ
अभिक्लन्दितारः
मध्यम
अभिक्लन्दितासे
अभिक्लन्दितासाथे
अभिक्लन्दिताध्वे
उत्तम
अभिक्लन्दिताहे
अभिक्लन्दितास्वहे
अभिक्लन्दितास्महे