अभि + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लन्दति
अभिक्लन्दतः
अभिक्लन्दन्ति
मध्यम
अभिक्लन्दसि
अभिक्लन्दथः
अभिक्लन्दथ
उत्तम
अभिक्लन्दामि
अभिक्लन्दावः
अभिक्लन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिचक्लन्द
अभिचक्लन्दतुः
अभिचक्लन्दुः
मध्यम
अभिचक्लन्दिथ
अभिचक्लन्दथुः
अभिचक्लन्द
उत्तम
अभिचक्लन्द
अभिचक्लन्दिव
अभिचक्लन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लन्दिता
अभिक्लन्दितारौ
अभिक्लन्दितारः
मध्यम
अभिक्लन्दितासि
अभिक्लन्दितास्थः
अभिक्लन्दितास्थ
उत्तम
अभिक्लन्दितास्मि
अभिक्लन्दितास्वः
अभिक्लन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लन्दिष्यति
अभिक्लन्दिष्यतः
अभिक्लन्दिष्यन्ति
मध्यम
अभिक्लन्दिष्यसि
अभिक्लन्दिष्यथः
अभिक्लन्दिष्यथ
उत्तम
अभिक्लन्दिष्यामि
अभिक्लन्दिष्यावः
अभिक्लन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लन्दतात् / अभिक्लन्दताद् / अभिक्लन्दतु
अभिक्लन्दताम्
अभिक्लन्दन्तु
मध्यम
अभिक्लन्दतात् / अभिक्लन्दताद् / अभिक्लन्द
अभिक्लन्दतम्
अभिक्लन्दत
उत्तम
अभिक्लन्दानि
अभिक्लन्दाव
अभिक्लन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यक्लन्दत् / अभ्यक्लन्दद्
अभ्यक्लन्दताम्
अभ्यक्लन्दन्
मध्यम
अभ्यक्लन्दः
अभ्यक्लन्दतम्
अभ्यक्लन्दत
उत्तम
अभ्यक्लन्दम्
अभ्यक्लन्दाव
अभ्यक्लन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लन्देत् / अभिक्लन्देद्
अभिक्लन्देताम्
अभिक्लन्देयुः
मध्यम
अभिक्लन्देः
अभिक्लन्देतम्
अभिक्लन्देत
उत्तम
अभिक्लन्देयम्
अभिक्लन्देव
अभिक्लन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लन्द्यात् / अभिक्लन्द्याद्
अभिक्लन्द्यास्ताम्
अभिक्लन्द्यासुः
मध्यम
अभिक्लन्द्याः
अभिक्लन्द्यास्तम्
अभिक्लन्द्यास्त
उत्तम
अभिक्लन्द्यासम्
अभिक्लन्द्यास्व
अभिक्लन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यक्लन्दीत् / अभ्यक्लन्दीद्
अभ्यक्लन्दिष्टाम्
अभ्यक्लन्दिषुः
मध्यम
अभ्यक्लन्दीः
अभ्यक्लन्दिष्टम्
अभ्यक्लन्दिष्ट
उत्तम
अभ्यक्लन्दिषम्
अभ्यक्लन्दिष्व
अभ्यक्लन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यक्लन्दिष्यत् / अभ्यक्लन्दिष्यद्
अभ्यक्लन्दिष्यताम्
अभ्यक्लन्दिष्यन्
मध्यम
अभ्यक्लन्दिष्यः
अभ्यक्लन्दिष्यतम्
अभ्यक्लन्दिष्यत
उत्तम
अभ्यक्लन्दिष्यम्
अभ्यक्लन्दिष्याव
अभ्यक्लन्दिष्याम