अभि + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिक्लन्देत् / अभिक्लन्देद्
अभिक्लन्देताम्
अभिक्लन्देयुः
मध्यम
अभिक्लन्देः
अभिक्लन्देतम्
अभिक्लन्देत
उत्तम
अभिक्लन्देयम्
अभिक्लन्देव
अभिक्लन्देम