अभि + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिक्लन्दतात् / अभिक्लन्दताद् / अभिक्लन्दतु
अभिक्लन्दताम्
अभिक्लन्दन्तु
मध्यम
अभिक्लन्दतात् / अभिक्लन्दताद् / अभिक्लन्द
अभिक्लन्दतम्
अभिक्लन्दत
उत्तम
अभिक्लन्दानि
अभिक्लन्दाव
अभिक्लन्दाम