अभि + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिक्लन्दिष्यति
अभिक्लन्दिष्यतः
अभिक्लन्दिष्यन्ति
मध्यम
अभिक्लन्दिष्यसि
अभिक्लन्दिष्यथः
अभिक्लन्दिष्यथ
उत्तम
अभिक्लन्दिष्यामि
अभिक्लन्दिष्यावः
अभिक्लन्दिष्यामः