अभि + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिकर्द्येत
अभिकर्द्येयाताम्
अभिकर्द्येरन्
मध्यम
अभिकर्द्येथाः
अभिकर्द्येयाथाम्
अभिकर्द्येध्वम्
उत्तम
अभिकर्द्येय
अभिकर्द्येवहि
अभिकर्द्येमहि