अभि + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यकर्दिष्यत
अभ्यकर्दिष्येताम्
अभ्यकर्दिष्यन्त
मध्यम
अभ्यकर्दिष्यथाः
अभ्यकर्दिष्येथाम्
अभ्यकर्दिष्यध्वम्
उत्तम
अभ्यकर्दिष्ये
अभ्यकर्दिष्यावहि
अभ्यकर्दिष्यामहि