अभि + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिकर्दति
अभिकर्दतः
अभिकर्दन्ति
मध्यम
अभिकर्दसि
अभिकर्दथः
अभिकर्दथ
उत्तम
अभिकर्दामि
अभिकर्दावः
अभिकर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिचकर्द
अभिचकर्दतुः
अभिचकर्दुः
मध्यम
अभिचकर्दिथ
अभिचकर्दथुः
अभिचकर्द
उत्तम
अभिचकर्द
अभिचकर्दिव
अभिचकर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिकर्दिता
अभिकर्दितारौ
अभिकर्दितारः
मध्यम
अभिकर्दितासि
अभिकर्दितास्थः
अभिकर्दितास्थ
उत्तम
अभिकर्दितास्मि
अभिकर्दितास्वः
अभिकर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिकर्दिष्यति
अभिकर्दिष्यतः
अभिकर्दिष्यन्ति
मध्यम
अभिकर्दिष्यसि
अभिकर्दिष्यथः
अभिकर्दिष्यथ
उत्तम
अभिकर्दिष्यामि
अभिकर्दिष्यावः
अभिकर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिकर्दतात् / अभिकर्दताद् / अभिकर्दतु
अभिकर्दताम्
अभिकर्दन्तु
मध्यम
अभिकर्दतात् / अभिकर्दताद् / अभिकर्द
अभिकर्दतम्
अभिकर्दत
उत्तम
अभिकर्दानि
अभिकर्दाव
अभिकर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यकर्दत् / अभ्यकर्दद्
अभ्यकर्दताम्
अभ्यकर्दन्
मध्यम
अभ्यकर्दः
अभ्यकर्दतम्
अभ्यकर्दत
उत्तम
अभ्यकर्दम्
अभ्यकर्दाव
अभ्यकर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिकर्देत् / अभिकर्देद्
अभिकर्देताम्
अभिकर्देयुः
मध्यम
अभिकर्देः
अभिकर्देतम्
अभिकर्देत
उत्तम
अभिकर्देयम्
अभिकर्देव
अभिकर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिकर्द्यात् / अभिकर्द्याद्
अभिकर्द्यास्ताम्
अभिकर्द्यासुः
मध्यम
अभिकर्द्याः
अभिकर्द्यास्तम्
अभिकर्द्यास्त
उत्तम
अभिकर्द्यासम्
अभिकर्द्यास्व
अभिकर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यकर्दीत् / अभ्यकर्दीद्
अभ्यकर्दिष्टाम्
अभ्यकर्दिषुः
मध्यम
अभ्यकर्दीः
अभ्यकर्दिष्टम्
अभ्यकर्दिष्ट
उत्तम
अभ्यकर्दिषम्
अभ्यकर्दिष्व
अभ्यकर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यकर्दिष्यत् / अभ्यकर्दिष्यद्
अभ्यकर्दिष्यताम्
अभ्यकर्दिष्यन्
मध्यम
अभ्यकर्दिष्यः
अभ्यकर्दिष्यतम्
अभ्यकर्दिष्यत
उत्तम
अभ्यकर्दिष्यम्
अभ्यकर्दिष्याव
अभ्यकर्दिष्याम