अभि + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिकर्देत् / अभिकर्देद्
अभिकर्देताम्
अभिकर्देयुः
मध्यम
अभिकर्देः
अभिकर्देतम्
अभिकर्देत
उत्तम
अभिकर्देयम्
अभिकर्देव
अभिकर्देम