अभि + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिकर्दतात् / अभिकर्दताद् / अभिकर्दतु
अभिकर्दताम्
अभिकर्दन्तु
मध्यम
अभिकर्दतात् / अभिकर्दताद् / अभिकर्द
अभिकर्दतम्
अभिकर्दत
उत्तम
अभिकर्दानि
अभिकर्दाव
अभिकर्दाम