अभि + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिकर्दिता
अभिकर्दितारौ
अभिकर्दितारः
मध्यम
अभिकर्दितासि
अभिकर्दितास्थः
अभिकर्दितास्थ
उत्तम
अभिकर्दितास्मि
अभिकर्दितास्वः
अभिकर्दितास्मः