अभि + अन्त् धातुरूपाणि - अतिँ बन्धने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यन्तेत् / अभ्यन्तेद्
अभ्यन्तेताम्
अभ्यन्तेयुः
मध्यम
अभ्यन्तेः
अभ्यन्तेतम्
अभ्यन्तेत
उत्तम
अभ्यन्तेयम्
अभ्यन्तेव
अभ्यन्तेम