अभि + अन्त् धातुरूपाणि - अतिँ बन्धने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यानन्त
अभ्यानन्ततुः
अभ्यानन्तुः
मध्यम
अभ्यानन्तिथ
अभ्यानन्तथुः
अभ्यानन्त
उत्तम
अभ्यानन्त
अभ्यानन्तिव
अभ्यानन्तिम