अभि + अन्त् धातुरूपाणि - अतिँ बन्धने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यान्तत् / अभ्यान्तद्
अभ्यान्तताम्
अभ्यान्तन्
मध्यम
अभ्यान्तः
अभ्यान्ततम्
अभ्यान्तत
उत्तम
अभ्यान्तम्
अभ्यान्ताव
अभ्यान्ताम