अप + ह्लाद् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपह्लादेत
अपह्लादेयाताम्
अपह्लादेरन्
मध्यम
अपह्लादेथाः
अपह्लादेयाथाम्
अपह्लादेध्वम्
उत्तम
अपह्लादेय
अपह्लादेवहि
अपह्लादेमहि