अप + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपसचताम्
अपसचेताम्
अपसचन्ताम्
मध्यम
अपसचस्व
अपसचेथाम्
अपसचध्वम्
उत्तम
अपसचै
अपसचावहै
अपसचामहै