अप + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपश्रन्थिता
अपश्रन्थितारौ
अपश्रन्थितारः
मध्यम
अपश्रन्थितासे
अपश्रन्थितासाथे
अपश्रन्थिताध्वे
उत्तम
अपश्रन्थिताहे
अपश्रन्थितास्वहे
अपश्रन्थितास्महे