अप + शङ्क् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

शकिँ शङ्कायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपशङ्किता
अपशङ्कितारौ
अपशङ्कितारः
मध्यम
अपशङ्कितासे
अपशङ्कितासाथे
अपशङ्किताध्वे
उत्तम
अपशङ्किताहे
अपशङ्कितास्वहे
अपशङ्कितास्महे