अप + शङ्क् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

शकिँ शङ्कायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपशङ्किषीष्ट
अपशङ्किषीयास्ताम्
अपशङ्किषीरन्
मध्यम
अपशङ्किषीष्ठाः
अपशङ्किषीयास्थाम्
अपशङ्किषीध्वम्
उत्तम
अपशङ्किषीय
अपशङ्किषीवहि
अपशङ्किषीमहि