अप + शङ्क् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

शकिँ शङ्कायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपशङ्किष्यते
अपशङ्किष्येते
अपशङ्किष्यन्ते
मध्यम
अपशङ्किष्यसे
अपशङ्किष्येथे
अपशङ्किष्यध्वे
उत्तम
अपशङ्किष्ये
अपशङ्किष्यावहे
अपशङ्किष्यामहे