अप + शङ्क् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

शकिँ शङ्कायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाशङ्किष्यत
अपाशङ्किष्येताम्
अपाशङ्किष्यन्त
मध्यम
अपाशङ्किष्यथाः
अपाशङ्किष्येथाम्
अपाशङ्किष्यध्वम्
उत्तम
अपाशङ्किष्ये
अपाशङ्किष्यावहि
अपाशङ्किष्यामहि