अप + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्गति
अपलङ्गतः
अपलङ्गन्ति
मध्यम
अपलङ्गसि
अपलङ्गथः
अपलङ्गथ
उत्तम
अपलङ्गामि
अपलङ्गावः
अपलङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपललङ्ग
अपललङ्गतुः
अपललङ्गुः
मध्यम
अपललङ्गिथ
अपललङ्गथुः
अपललङ्ग
उत्तम
अपललङ्ग
अपललङ्गिव
अपललङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्गिता
अपलङ्गितारौ
अपलङ्गितारः
मध्यम
अपलङ्गितासि
अपलङ्गितास्थः
अपलङ्गितास्थ
उत्तम
अपलङ्गितास्मि
अपलङ्गितास्वः
अपलङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्गिष्यति
अपलङ्गिष्यतः
अपलङ्गिष्यन्ति
मध्यम
अपलङ्गिष्यसि
अपलङ्गिष्यथः
अपलङ्गिष्यथ
उत्तम
अपलङ्गिष्यामि
अपलङ्गिष्यावः
अपलङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्गतात् / अपलङ्गताद् / अपलङ्गतु
अपलङ्गताम्
अपलङ्गन्तु
मध्यम
अपलङ्गतात् / अपलङ्गताद् / अपलङ्ग
अपलङ्गतम्
अपलङ्गत
उत्तम
अपलङ्गानि
अपलङ्गाव
अपलङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालङ्गत् / अपालङ्गद्
अपालङ्गताम्
अपालङ्गन्
मध्यम
अपालङ्गः
अपालङ्गतम्
अपालङ्गत
उत्तम
अपालङ्गम्
अपालङ्गाव
अपालङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्गेत् / अपलङ्गेद्
अपलङ्गेताम्
अपलङ्गेयुः
मध्यम
अपलङ्गेः
अपलङ्गेतम्
अपलङ्गेत
उत्तम
अपलङ्गेयम्
अपलङ्गेव
अपलङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्ग्यात् / अपलङ्ग्याद्
अपलङ्ग्यास्ताम्
अपलङ्ग्यासुः
मध्यम
अपलङ्ग्याः
अपलङ्ग्यास्तम्
अपलङ्ग्यास्त
उत्तम
अपलङ्ग्यासम्
अपलङ्ग्यास्व
अपलङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालङ्गीत् / अपालङ्गीद्
अपालङ्गिष्टाम्
अपालङ्गिषुः
मध्यम
अपालङ्गीः
अपालङ्गिष्टम्
अपालङ्गिष्ट
उत्तम
अपालङ्गिषम्
अपालङ्गिष्व
अपालङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालङ्गिष्यत् / अपालङ्गिष्यद्
अपालङ्गिष्यताम्
अपालङ्गिष्यन्
मध्यम
अपालङ्गिष्यः
अपालङ्गिष्यतम्
अपालङ्गिष्यत
उत्तम
अपालङ्गिष्यम्
अपालङ्गिष्याव
अपालङ्गिष्याम