अप + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्खति
अपरङ्खतः
अपरङ्खन्ति
मध्यम
अपरङ्खसि
अपरङ्खथः
अपरङ्खथ
उत्तम
अपरङ्खामि
अपरङ्खावः
अपरङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपररङ्ख
अपररङ्खतुः
अपररङ्खुः
मध्यम
अपररङ्खिथ
अपररङ्खथुः
अपररङ्ख
उत्तम
अपररङ्ख
अपररङ्खिव
अपररङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्खिता
अपरङ्खितारौ
अपरङ्खितारः
मध्यम
अपरङ्खितासि
अपरङ्खितास्थः
अपरङ्खितास्थ
उत्तम
अपरङ्खितास्मि
अपरङ्खितास्वः
अपरङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्खिष्यति
अपरङ्खिष्यतः
अपरङ्खिष्यन्ति
मध्यम
अपरङ्खिष्यसि
अपरङ्खिष्यथः
अपरङ्खिष्यथ
उत्तम
अपरङ्खिष्यामि
अपरङ्खिष्यावः
अपरङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्खतात् / अपरङ्खताद् / अपरङ्खतु
अपरङ्खताम्
अपरङ्खन्तु
मध्यम
अपरङ्खतात् / अपरङ्खताद् / अपरङ्ख
अपरङ्खतम्
अपरङ्खत
उत्तम
अपरङ्खाणि
अपरङ्खाव
अपरङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपारङ्खत् / अपारङ्खद्
अपारङ्खताम्
अपारङ्खन्
मध्यम
अपारङ्खः
अपारङ्खतम्
अपारङ्खत
उत्तम
अपारङ्खम्
अपारङ्खाव
अपारङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्खेत् / अपरङ्खेद्
अपरङ्खेताम्
अपरङ्खेयुः
मध्यम
अपरङ्खेः
अपरङ्खेतम्
अपरङ्खेत
उत्तम
अपरङ्खेयम्
अपरङ्खेव
अपरङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्ख्यात् / अपरङ्ख्याद्
अपरङ्ख्यास्ताम्
अपरङ्ख्यासुः
मध्यम
अपरङ्ख्याः
अपरङ्ख्यास्तम्
अपरङ्ख्यास्त
उत्तम
अपरङ्ख्यासम्
अपरङ्ख्यास्व
अपरङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपारङ्खीत् / अपारङ्खीद्
अपारङ्खिष्टाम्
अपारङ्खिषुः
मध्यम
अपारङ्खीः
अपारङ्खिष्टम्
अपारङ्खिष्ट
उत्तम
अपारङ्खिषम्
अपारङ्खिष्व
अपारङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपारङ्खिष्यत् / अपारङ्खिष्यद्
अपारङ्खिष्यताम्
अपारङ्खिष्यन्
मध्यम
अपारङ्खिष्यः
अपारङ्खिष्यतम्
अपारङ्खिष्यत
उत्तम
अपारङ्खिष्यम्
अपारङ्खिष्याव
अपारङ्खिष्याम