अप + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
अपमङ्कते
अपमङ्केते
अपमङ्कन्ते
मध्यम
अपमङ्कसे
अपमङ्केथे
अपमङ्कध्वे
उत्तम
अपमङ्के
अपमङ्कावहे
अपमङ्कामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
अपममङ्के
अपममङ्काते
अपममङ्किरे
मध्यम
अपममङ्किषे
अपममङ्काथे
अपममङ्किध्वे
उत्तम
अपममङ्के
अपममङ्किवहे
अपममङ्किमहे
लुट् लकारः
एक
द्वि
बहु
प्रथम
अपमङ्किता
अपमङ्कितारौ
अपमङ्कितारः
मध्यम
अपमङ्कितासे
अपमङ्कितासाथे
अपमङ्किताध्वे
उत्तम
अपमङ्किताहे
अपमङ्कितास्वहे
अपमङ्कितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
अपमङ्किष्यते
अपमङ्किष्येते
अपमङ्किष्यन्ते
मध्यम
अपमङ्किष्यसे
अपमङ्किष्येथे
अपमङ्किष्यध्वे
उत्तम
अपमङ्किष्ये
अपमङ्किष्यावहे
अपमङ्किष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
अपमङ्कताम्
अपमङ्केताम्
अपमङ्कन्ताम्
मध्यम
अपमङ्कस्व
अपमङ्केथाम्
अपमङ्कध्वम्
उत्तम
अपमङ्कै
अपमङ्कावहै
अपमङ्कामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अपामङ्कत
अपामङ्केताम्
अपामङ्कन्त
मध्यम
अपामङ्कथाः
अपामङ्केथाम्
अपामङ्कध्वम्
उत्तम
अपामङ्के
अपामङ्कावहि
अपामङ्कामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
अपमङ्केत
अपमङ्केयाताम्
अपमङ्केरन्
मध्यम
अपमङ्केथाः
अपमङ्केयाथाम्
अपमङ्केध्वम्
उत्तम
अपमङ्केय
अपमङ्केवहि
अपमङ्केमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
अपमङ्किषीष्ट
अपमङ्किषीयास्ताम्
अपमङ्किषीरन्
मध्यम
अपमङ्किषीष्ठाः
अपमङ्किषीयास्थाम्
अपमङ्किषीध्वम्
उत्तम
अपमङ्किषीय
अपमङ्किषीवहि
अपमङ्किषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अपामङ्किष्ट
अपामङ्किषाताम्
अपामङ्किषत
मध्यम
अपामङ्किष्ठाः
अपामङ्किषाथाम्
अपामङ्किढ्वम्
उत्तम
अपामङ्किषि
अपामङ्किष्वहि
अपामङ्किष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अपामङ्किष्यत
अपामङ्किष्येताम्
अपामङ्किष्यन्त
मध्यम
अपामङ्किष्यथाः
अपामङ्किष्येथाम्
अपामङ्किष्यध्वम्
उत्तम
अपामङ्किष्ये
अपामङ्किष्यावहि
अपामङ्किष्यामहि