अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपभन्दिता
अपभन्दितारौ
अपभन्दितारः
मध्यम
अपभन्दितासे
अपभन्दितासाथे
अपभन्दिताध्वे
उत्तम
अपभन्दिताहे
अपभन्दितास्वहे
अपभन्दितास्महे