अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाभन्द्यत
अपाभन्द्येताम्
अपाभन्द्यन्त
मध्यम
अपाभन्द्यथाः
अपाभन्द्येथाम्
अपाभन्द्यध्वम्
उत्तम
अपाभन्द्ये
अपाभन्द्यावहि
अपाभन्द्यामहि