अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपभन्दते
अपभन्देते
अपभन्दन्ते
मध्यम
अपभन्दसे
अपभन्देथे
अपभन्दध्वे
उत्तम
अपभन्दे
अपभन्दावहे
अपभन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपबभन्दे
अपबभन्दाते
अपबभन्दिरे
मध्यम
अपबभन्दिषे
अपबभन्दाथे
अपबभन्दिध्वे
उत्तम
अपबभन्दे
अपबभन्दिवहे
अपबभन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपभन्दिता
अपभन्दितारौ
अपभन्दितारः
मध्यम
अपभन्दितासे
अपभन्दितासाथे
अपभन्दिताध्वे
उत्तम
अपभन्दिताहे
अपभन्दितास्वहे
अपभन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपभन्दिष्यते
अपभन्दिष्येते
अपभन्दिष्यन्ते
मध्यम
अपभन्दिष्यसे
अपभन्दिष्येथे
अपभन्दिष्यध्वे
उत्तम
अपभन्दिष्ये
अपभन्दिष्यावहे
अपभन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपभन्दताम्
अपभन्देताम्
अपभन्दन्ताम्
मध्यम
अपभन्दस्व
अपभन्देथाम्
अपभन्दध्वम्
उत्तम
अपभन्दै
अपभन्दावहै
अपभन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाभन्दत
अपाभन्देताम्
अपाभन्दन्त
मध्यम
अपाभन्दथाः
अपाभन्देथाम्
अपाभन्दध्वम्
उत्तम
अपाभन्दे
अपाभन्दावहि
अपाभन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपभन्देत
अपभन्देयाताम्
अपभन्देरन्
मध्यम
अपभन्देथाः
अपभन्देयाथाम्
अपभन्देध्वम्
उत्तम
अपभन्देय
अपभन्देवहि
अपभन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपभन्दिषीष्ट
अपभन्दिषीयास्ताम्
अपभन्दिषीरन्
मध्यम
अपभन्दिषीष्ठाः
अपभन्दिषीयास्थाम्
अपभन्दिषीध्वम्
उत्तम
अपभन्दिषीय
अपभन्दिषीवहि
अपभन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाभन्दिष्ट
अपाभन्दिषाताम्
अपाभन्दिषत
मध्यम
अपाभन्दिष्ठाः
अपाभन्दिषाथाम्
अपाभन्दिढ्वम्
उत्तम
अपाभन्दिषि
अपाभन्दिष्वहि
अपाभन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाभन्दिष्यत
अपाभन्दिष्येताम्
अपाभन्दिष्यन्त
मध्यम
अपाभन्दिष्यथाः
अपाभन्दिष्येथाम्
अपाभन्दिष्यध्वम्
उत्तम
अपाभन्दिष्ये
अपाभन्दिष्यावहि
अपाभन्दिष्यामहि