अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपभन्दताम्
अपभन्देताम्
अपभन्दन्ताम्
मध्यम
अपभन्दस्व
अपभन्देथाम्
अपभन्दध्वम्
उत्तम
अपभन्दै
अपभन्दावहै
अपभन्दामहै