अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाभन्दिष्यत
अपाभन्दिष्येताम्
अपाभन्दिष्यन्त
मध्यम
अपाभन्दिष्यथाः
अपाभन्दिष्येथाम्
अपाभन्दिष्यध्वम्
उत्तम
अपाभन्दिष्ये
अपाभन्दिष्यावहि
अपाभन्दिष्यामहि