अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाभन्दिष्ट
अपाभन्दिषाताम्
अपाभन्दिषत
मध्यम
अपाभन्दिष्ठाः
अपाभन्दिषाथाम्
अपाभन्दिढ्वम्
उत्तम
अपाभन्दिषि
अपाभन्दिष्वहि
अपाभन्दिष्महि