अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपबभन्दे
अपबभन्दाते
अपबभन्दिरे
मध्यम
अपबभन्दिषे
अपबभन्दाथे
अपबभन्दिध्वे
उत्तम
अपबभन्दे
अपबभन्दिवहे
अपबभन्दिमहे