अप + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाभन्दत
अपाभन्देताम्
अपाभन्दन्त
मध्यम
अपाभन्दथाः
अपाभन्देथाम्
अपाभन्दध्वम्
उत्तम
अपाभन्दे
अपाभन्दावहि
अपाभन्दामहि