अप + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपफक्कति
अपफक्कतः
अपफक्कन्ति
मध्यम
अपफक्कसि
अपफक्कथः
अपफक्कथ
उत्तम
अपफक्कामि
अपफक्कावः
अपफक्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपपफक्क
अपपफक्कतुः
अपपफक्कुः
मध्यम
अपपफक्किथ
अपपफक्कथुः
अपपफक्क
उत्तम
अपपफक्क
अपपफक्किव
अपपफक्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपफक्किता
अपफक्कितारौ
अपफक्कितारः
मध्यम
अपफक्कितासि
अपफक्कितास्थः
अपफक्कितास्थ
उत्तम
अपफक्कितास्मि
अपफक्कितास्वः
अपफक्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपफक्किष्यति
अपफक्किष्यतः
अपफक्किष्यन्ति
मध्यम
अपफक्किष्यसि
अपफक्किष्यथः
अपफक्किष्यथ
उत्तम
अपफक्किष्यामि
अपफक्किष्यावः
अपफक्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपफक्कतात् / अपफक्कताद् / अपफक्कतु
अपफक्कताम्
अपफक्कन्तु
मध्यम
अपफक्कतात् / अपफक्कताद् / अपफक्क
अपफक्कतम्
अपफक्कत
उत्तम
अपफक्कानि
अपफक्काव
अपफक्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाफक्कत् / अपाफक्कद्
अपाफक्कताम्
अपाफक्कन्
मध्यम
अपाफक्कः
अपाफक्कतम्
अपाफक्कत
उत्तम
अपाफक्कम्
अपाफक्काव
अपाफक्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपफक्केत् / अपफक्केद्
अपफक्केताम्
अपफक्केयुः
मध्यम
अपफक्केः
अपफक्केतम्
अपफक्केत
उत्तम
अपफक्केयम्
अपफक्केव
अपफक्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपफक्क्यात् / अपफक्क्याद्
अपफक्क्यास्ताम्
अपफक्क्यासुः
मध्यम
अपफक्क्याः
अपफक्क्यास्तम्
अपफक्क्यास्त
उत्तम
अपफक्क्यासम्
अपफक्क्यास्व
अपफक्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाफक्कीत् / अपाफक्कीद्
अपाफक्किष्टाम्
अपाफक्किषुः
मध्यम
अपाफक्कीः
अपाफक्किष्टम्
अपाफक्किष्ट
उत्तम
अपाफक्किषम्
अपाफक्किष्व
अपाफक्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाफक्किष्यत् / अपाफक्किष्यद्
अपाफक्किष्यताम्
अपाफक्किष्यन्
मध्यम
अपाफक्किष्यः
अपाफक्किष्यतम्
अपाफक्किष्यत
उत्तम
अपाफक्किष्यम्
अपाफक्किष्याव
अपाफक्किष्याम