अप + नद् धातुरूपाणि

णदँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनदति
अपनदतः
अपनदन्ति
मध्यम
अपनदसि
अपनदथः
अपनदथ
उत्तम
अपनदामि
अपनदावः
अपनदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपननाद
अपनेदतुः
अपनेदुः
मध्यम
अपनेदिथ
अपनेदथुः
अपनेद
उत्तम
अपननद / अपननाद
अपनेदिव
अपनेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनदिता
अपनदितारौ
अपनदितारः
मध्यम
अपनदितासि
अपनदितास्थः
अपनदितास्थ
उत्तम
अपनदितास्मि
अपनदितास्वः
अपनदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनदिष्यति
अपनदिष्यतः
अपनदिष्यन्ति
मध्यम
अपनदिष्यसि
अपनदिष्यथः
अपनदिष्यथ
उत्तम
अपनदिष्यामि
अपनदिष्यावः
अपनदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनदतात् / अपनदताद् / अपनदतु
अपनदताम्
अपनदन्तु
मध्यम
अपनदतात् / अपनदताद् / अपनद
अपनदतम्
अपनदत
उत्तम
अपनदानि
अपनदाव
अपनदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपानदत् / अपानदद्
अपानदताम्
अपानदन्
मध्यम
अपानदः
अपानदतम्
अपानदत
उत्तम
अपानदम्
अपानदाव
अपानदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपनदेत् / अपनदेद्
अपनदेताम्
अपनदेयुः
मध्यम
अपनदेः
अपनदेतम्
अपनदेत
उत्तम
अपनदेयम्
अपनदेव
अपनदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपनद्यात् / अपनद्याद्
अपनद्यास्ताम्
अपनद्यासुः
मध्यम
अपनद्याः
अपनद्यास्तम्
अपनद्यास्त
उत्तम
अपनद्यासम्
अपनद्यास्व
अपनद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपानादीत् / अपानादीद् / अपानदीत् / अपानदीद्
अपानादिष्टाम् / अपानदिष्टाम्
अपानादिषुः / अपानदिषुः
मध्यम
अपानादीः / अपानदीः
अपानादिष्टम् / अपानदिष्टम्
अपानादिष्ट / अपानदिष्ट
उत्तम
अपानादिषम् / अपानदिषम्
अपानादिष्व / अपानदिष्व
अपानादिष्म / अपानदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपानदिष्यत् / अपानदिष्यद्
अपानदिष्यताम्
अपानदिष्यन्
मध्यम
अपानदिष्यः
अपानदिष्यतम्
अपानदिष्यत
उत्तम
अपानदिष्यम्
अपानदिष्याव
अपानदिष्याम