अप + नद् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपनदेत् / अपनदेद्
अपनदेताम्
अपनदेयुः
मध्यम
अपनदेः
अपनदेतम्
अपनदेत
उत्तम
अपनदेयम्
अपनदेव
अपनदेम