अप + नद् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपानादीत् / अपानादीद् / अपानदीत् / अपानदीद्
अपानादिष्टाम् / अपानदिष्टाम्
अपानादिषुः / अपानदिषुः
मध्यम
अपानादीः / अपानदीः
अपानादिष्टम् / अपानदिष्टम्
अपानादिष्ट / अपानदिष्ट
उत्तम
अपानादिषम् / अपानदिषम्
अपानादिष्व / अपानदिष्व
अपानादिष्म / अपानदिष्म