अप + नद् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपनद्यात् / अपनद्याद्
अपनद्यास्ताम्
अपनद्यासुः
मध्यम
अपनद्याः
अपनद्यास्तम्
अपनद्यास्त
उत्तम
अपनद्यासम्
अपनद्यास्व
अपनद्यास्म